CAFE

일 요 법 회

10월 18일 제7장 마음챙김 수행의 가르침 - 건전한 가르 침의 시작점은 계행과 바른견해

작성자천장암|작성시간15.10.12|조회수47 목록 댓글 0

어느 때 부처님은 사왓티의 기원정사에 계셨다. 그때 어떤 비구가 부 처님께 와서 가르침을 청하였다. 부처님을 말씀하셨다.

"건전한 가르침의 바로 그 시작점을 깨끗하게 하라.

건전한 가르침의 시작점이란 무엇인가?

그것은 청정한 계행과 바른 견해이다.

계행을 근본으로 하고 계행을 바탕으로 하여

그대들의 계행이 진정으로 청정하고 견해가 바를 때

세 가지 면에서 ‘네 가지 마음챙김의 확립’을 발전시켜야 한다.

무엇이 네 가지인가?

세상에 대한 탐욕과 걱정을 멀리하고, 열성적으로, 선명한 알아차림과, 마음챙김을 가지고


몸에 대하여 몸을,

느낌에 대하여 느낌을,

마음에 대하여 마음을.

담마에 대하여 담마를,

내적으로 외적으로 내외적으로 세 가지 면에서 관찰하며 머문다.

이와 같이 계행을 근본으로 하고 계행을 바탕으로 하여 세 가지 면에서 네 가지 마음챙김의 확립을 발전

시키면, 밤낮으로 건전한 법은 늘어나지 결코 줄어들지 않는다."

 

 

3. Bhikkhusutta

15.14314S5:758Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti. “Evameva panidhekacce moghapurisā

mañceva

mameva
  • Buddhajayantītripiṭakagranthamālā 2501–2531 (1957–1989)

 

ajjhesanti, dhamme ca bhāsite mameva anu­bandhi­tabbaṃ maññantī”ti. “Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ. Appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ jāneyyaṃ, appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assan”ti. “Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te, bhikkhu, sīlañca suvisuddhaṃ bhavissati diṭṭhi ca ujukā, tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi.

214S5:759Katame cattāro?* Idha tvaṃ, bhikkhu, ajjhattaṃ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ; bahiddhā vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ; ajjhat­ta­bahid­dhā vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ. Ajjhattaṃ vā vedanāsu … pe … bahiddhā vā vedanāsu … ajjhat­ta­bahid­dhā vā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ. Ajjhattaṃ vā citte … bahiddhā vā citte ajjhat­ta­bahid­dhā vā citte … cittānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ. Ajjhattaṃ vā dhammesu … bahiddhā vā dhammesu … ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ. Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī”ti.

35.14414S5:760Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ— brahma­cari­ya­pari­yosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

 

 

다음검색
현재 게시글 추가 기능 열기
  • 북마크
  • 공유하기
  • 신고하기

댓글

댓글 리스트
맨위로

카페 검색

카페 검색어 입력폼