CAFE

일 요 법 회

제7장 마음챙김 수행의 가르침 - 육신의 고통이 마음을 사로잡지 않는 이유

작성자천장암|작성시간15.11.08|조회수28 목록 댓글 0

어느 때 아누룻다 존자는 사왓티의 안다 숲에 있었다.

 

그때 그는 병이 들어 괴로워하였는데 중병이었다.  

그때 많은 비구들이 그를  방문하였는데 그들은 아누릇다 존자에게 이렇게 물었다.

 

"아누릇다 존자님, 육체적 고통이 마음을 사로잡지 않게 하기 위하여 존자님은 어떻게 머무십니까?"

 

"벗이여, 나의 마음을 '네 가지 마음챙김의 확립'에 잘 세워서 머물기 때문에 육처적 고통의 느낌이 마음

을 사로잡지 않습니다."

 

 

10. Bāḷha­gilāna­sutta
gilānasuttaṃ
  • Buddhajayantītripiṭakagranthamālā 2501–2531 (1957–1989)
bāḷhagilāyaṃ or gihīnayo
  • Pali Text Society 1st ed. 2424–2535 (1881–1992)

114S5:1586Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenu­pasaṅka­miṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ:

214S5:1587“Kata­menā­yasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti? “Catūsu kho me, āvuso, satipaṭṭhānesu ­suppatiṭ­ṭhita­cittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catūsu? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi … pe … vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ—imesu kho me, āvuso, catūsu satipaṭṭhānesu ­suppatiṭ­ṭhita­cittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti.

 

sārīrika : [adj.] connected with the body.

 

pariyādāya : [abs. of pariyādāti] having exhausted; having taken up in a excessive degree.

 

 

 

Concise Pali-English Dictionary

http://www.viet.net/anson/ebud/dict-pe/index.htm

다음검색
현재 게시글 추가 기능 열기
  • 북마크
  • 공유하기
  • 신고하기

댓글

댓글 리스트
맨위로

카페 검색

카페 검색어 입력폼