CAFE

일 요 법 회

11월 22일 - 마음챙김의 확립에 대한 가르침 (몸에 대한 관찰)

작성자천장암|작성시간15.11.08|조회수83 목록 댓글 0

 

Majjhima Nikāya 10

Mahā­sati­paṭṭhā­na­sutta
sati­paṭṭhā­na­suttaṃ
  • Buddhajayantītripiṭakagranthamālā 2501–2531 (1957–1989)
  • Chulachomklao Pāḷi Tipiṭaka 2436 (1893)-3
  • Pali Text Society 1st ed. 2424–2535 (1881–1992)

119M:301Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

221.569M:302“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, soka­pari­devā­naṃ samatikkamāya, duk­kha­do­manas­sā­naṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā.

339M:303Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhij­jhā­do­manas­saṃ.

Uddeso niṭṭhito.

1. Kāyānupassanā

1.1. Kāyānu­passa­nā­ā­nāpā­na­pabba

449M:305Kathañca, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati, pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati. Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.

59M:306‘Sabba­kā­yapaṭi­saṃ­vedī assasissāmī’ti sikkhati, ‘sabba­kā­yapaṭi­saṃ­vedī passasissāmī’ti sikkhati.

69M:307‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.

79M:308Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhama­kāran­tevāsī vā dīghaṃ vā añchanto ‘dīghaṃ añchāmī’ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ti pajānāti; evameva kho, bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti; ‘sabba­kā­yapaṭi­saṃ­vedī assasissāmī’ti sikkhati, ‘sabba­kā­yapaṭi­saṃ­vedī passasissāmī’ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.

859M:309Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhat­ta­bahid­dhā vā kāye kāyānupassī viharati; samuda­ya­dhammā­nu­passī vā kāyasmiṃ viharati, vaya­dham­mā­nu­passī vā kāyasmiṃ viharati, samuda­ya­va­ya­dham­mā­nu­passī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Ānāpānapabbaṃ niṭṭhitaṃ.

1.2. Kāyānupas­sanā­iriyā­patha­pabba

961.579M:311Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ṭhito vā ‘ṭhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti.

1079M:312Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhat­ta­bahid­dhā vā kāye kāyānupassī viharati; samuda­ya­dhammā­nu­passī vā kāyasmiṃ viharati, vaya­dham­mā­nu­passī vā kāyasmiṃ viharati, samuda­ya­va­ya­dham­mā­nu­passī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Iriyā­patha­pabbaṃ niṭṭhitaṃ.

1.3. Kāyānu­passa­nā­sam­pajā­na­pabba

1189M:314Puna caparaṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghā­ṭi­patta­cīvara­dhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccāra­passā­va­kamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

1299M:315Iti ajjhattaṃ vā kāye kāyānupassī viharati … pe … evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Sam­pajā­na­pabbaṃ niṭṭhitaṃ.

1.4. Kāyānu­passa­nā­paṭi­kūla­ma­nasikā­ra­pabba

13109M:317Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: ‘*atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti.

149M:318Seyyathāpi, bhikkhave, ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa, seyyathidaṃ—sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya: ‘ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: ‘atthi imasmiṃ kāye kesā lomā … pe … muttan’ti.

15119M:319Iti ajjhattaṃ vā kāye kāyānupassī viharati … pe … evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Paṭi­kūla­ma­nasikā­ra­pabbaṃ niṭṭhitaṃ.

1.5. Kāyānu­passa­nā­dhātu­ma­nasikā­ra­pabba

16129M:321Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

171.589M:322Seyyathāpi, bhikkhave, dakkho goghātako vā goghāta­kan­tevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

18139M:323Iti ajjhattaṃ vā kāye kāyānupassī viharati … pe … evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Dhātu­ma­nasikā­ra­pabbaṃ niṭṭhitaṃ.

1.6. Kāyānu­passa­nā­nava­siva­thika­pabba

19149M:325Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. 15Iti ajjhattaṃ vā kāye kāyānupassī viharati … pe … evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. (1)

20169M:326Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati … pe17 … evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. (2)

2118⁠–⁠239M:327Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhi­ka­saṅ­kha­likaṃ samaṃsalohitaṃ nhāru­samban­dhaṃ … pe … (3)

229M:328Aṭṭhi­ka­saṅ­kha­likaṃ nimaṃsa­lohita­mak­khi­taṃ nhāru­samban­dhaṃ … pe … (4)

239M:329Aṭṭhi­ka­saṅ­kha­likaṃ apaga­ta­maṃ­salo­hi­taṃ nhāru­samban­dhaṃ … pe … (5)

24249M:330Aṭṭhikāni apaga­ta­samban­dhāni disā vidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gop­phakaṭ­ṭhi­kaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati … pe25 … evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. (6)

2526⁠–⁠289M:331Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅ­kha­vaṇṇa­pa­ṭibhā­gāni … pe … (7)

26299M:332Aṭṭhikāni puñjakitāni terovassikāni … pe … (8)

27301.599M:333Aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. (9)

28319M:334Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhat­ta­bahid­dhā vā kāye kāyānupassī viharati; samuda­ya­dhammā­nu­passī vā kāyasmiṃ viharati, vaya­dham­mā­nu­passī vā kāyasmiṃ viharati, samuda­ya­va­ya­dham­mā­nu­passī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Nava­siva­thika­pabbaṃ niṭṭhitaṃ.
­Cudda­sa­kā­yānupas­sanā niṭṭhitā.

2. Vedanā­nu­passanā

29329M:336Kathañca, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati? Idha, bhikkhave, bhikkhu sukhaṃ vā vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti. (1)

309M:337Dukkhaṃ vā vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. (2)

319M:338Aduk­kha­ma­su­khaṃ vā vedanaṃ vedayamāno ‘aduk­kha­ma­su­khaṃ vedanaṃ vedayāmī’ti pajānāti. (3)

329M:339Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti. (4)

339M:340Nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti. (5)

349M:341Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. (6)

359M:342Nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. (7)

369M:343Sāmisaṃ vā aduk­kha­ma­su­khaṃ vedanaṃ vedayamāno ‘sāmisaṃ aduk­kha­ma­su­khaṃ vedanaṃ vedayāmī’ti pajānāti. (8)

379M:344Nirāmisaṃ vā aduk­kha­ma­su­khaṃ vedanaṃ vedayamāno ‘nirāmisaṃ aduk­kha­ma­su­khaṃ vedanaṃ vedayāmī’ti pajānāti. (9)

38339M:345Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhat­ta­bahid­dhā vā vedanāsu vedanānupassī viharati; samuda­ya­dhammā­nu­passī vā vedanāsu viharati, vaya­dham­mā­nu­passī vā vedanāsu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā vedanāsu viharati. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.

Vedanā­nu­passanā niṭṭhitā.

3. Cittānupassanā

39349M:347Kathañca, bhikkhave, bhikkhu citte cittānupassī viharati? Idha, bhikkhave, bhikkhu sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti. (1)

409M:348Vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ti pajānāti. (2)

419M:349Sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ti pajānāti. (3)

429M:350Vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan’ti pajānāti. (4)

439M:351Samohaṃ vā cittaṃ ‘samohaṃ cittan’ti pajānāti. (5)

449M:352Vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan’ti pajānāti. (6)

459M:353Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ti pajānāti. (7)

469M:354Vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ti pajānāti. (8)

479M:355Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ti pajānāti. (9)

489M:356Amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ti pajānāti. (10)

499M:357Sauttaraṃ vā cittaṃ ‘sauttaraṃ cittan’ti pajānāti. (11)

509M:358Anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ti pajānāti. (12)

519M:359Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ti pajānāti. (13)

529M:360Asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ti pajānāti. (14)

539M:361Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajānāti. (15)

549M:362Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti. (16)

55351.609M:363Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhat­ta­bahid­dhā vā citte cittānupassī viharati; samuda­ya­dhammā­nu­passī vā cittasmiṃ viharati, vaya­dham­mā­nu­passī vā cittasmiṃ viharati, samuda­ya­va­ya­dham­mā­nu­passī vā cittasmiṃ viharati. ‘Atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

Cittānupassanā niṭṭhitā.

4. Dhammā­nu­passanā

4.1. Dham­mānu­passa­nā­nīvara­ṇa­pabba

56369M:365Kathañca, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

579M:366Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. (1)

589M:367Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti. (2)

599M:368Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddhan’ti pajānāti, asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me ajjhattaṃ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañca pajānāti. (3)

609M:369Santaṃ vā ajjhattaṃ uddhac­ca­kukkuc­caṃ ‘atthi me ajjhattaṃ uddhac­ca­kukkuc­can’ti pajānāti, asantaṃ vā ajjhattaṃ uddhac­ca­kukkuc­caṃ ‘natthi me ajjhattaṃ uddhac­ca­kukkuc­can’ti pajānāti; yathā ca anuppannassa uddhac­ca­kukkuc­cassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhac­ca­kukkuc­cassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhac­ca­kukkuc­cassa āyatiṃ anuppādo hoti tañca pajānāti. (4)

619M:370Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. (5)

62379M:371Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati; samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Nīvaraṇapabbaṃ niṭṭhitaṃ.

4.2. Dhammā­nu­passa­nā­khan­dha­pabba

63381.619M:373Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādā­nak­khan­dhesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādā­nak­khan­dhesu? Idha, bhikkhave, bhikkhu: ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti; 39iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati; samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādā­nak­khan­dhesu.

Khandhapabbaṃ niṭṭhitaṃ.

4.3. Dham­mānu­passa­nā­āyata­na­pabba

64409M:375Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhat­tika­bāhi­resu āyatanesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhat­tika­bāhi­resu āyatanesu?

659M:376Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (1)

669M:377Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (2)

679M:378Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (3)

689M:379Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (4)

699M:380Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (5)

709M:381Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (6)

71419M:382Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati; samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhat­tika­bāhi­resu āyatanesu.

Āyatanapabbaṃ niṭṭhitaṃ.

4.4. Dham­mānu­passa­nā­boj­jhaṅ­ga­pabba

72421.629M:384Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ sati­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ sati­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ sati­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ sati­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa sati­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa sati­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (1)

739M:385Santaṃ vā ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa dhamma­vicaya­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhamma­vicaya­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (2)

749M:386Santaṃ vā ajjhattaṃ vīriya­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ vīriya­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ vīriya­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ vīriya­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa vīriya­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriya­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (3)

759M:387Santaṃ vā ajjhattaṃ pīti­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ pīti­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ pīti­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ pīti­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa pīti­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa pīti­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (4)

769M:388Santaṃ vā ajjhattaṃ passad­dhi­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ passad­dhi­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ passad­dhi­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ passad­dhi­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa passad­dhi­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa passad­dhi­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (5)

779M:389Santaṃ vā ajjhattaṃ samā­dhi­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ samā­dhi­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ samā­dhi­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ samā­dhi­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa samā­dhi­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa samā­dhi­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (6)

789M:390Santaṃ vā ajjhattaṃ upekkhā­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ upekkhā­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ upekkhā­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ upekkhā­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhā­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhā­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (7)

79439M:391Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati; samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Boj­jhaṅ­ga­pabbaṃ niṭṭhitaṃ.

4.5. Dham­mānu­passa­nā­sacca­pabba

80449M:393Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yathābhūtaṃ pajānāti.

Paṭha­ma­bhā­ṇavāro niṭṭhito.

4.5.1. Duk­kha­sacca­niddesa

819M:395* Katamañca, bhikkhave, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, soka­pari­deva­duk­kha­do­manas­supāyā­sāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcu­pādā­nak­khan­dhā dukkhā.

829M:396Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati, bhikkhave, jāti. (1)

839M:397Katamā ca, bhikkhave, jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati, bhikkhave, jarā. (2)

849M:398Katamañca, bhikkhave, maraṇaṃ? Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṃkiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvi­tin­driyas­supac­chedo, idaṃ vuccati, bhikkhave, maraṇaṃ. (3)

859M:399Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aññata­rañ­ñata­rena byasanena samannāgatassa aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko, ayaṃ vuccati, bhikkhave, soko. (4)

869M:400Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññata­rañ­ñata­rena byasanena samannāgatassa aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati, bhikkhave, paridevo. (5)

879M:401Katamañca, bhikkhave, dukkhaṃ? Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāya­samphas­sa­jaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, dukkhaṃ. (6)

889M:402Katamañca, bhikkhave, domanassaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ mano­samphas­sa­jaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, domanassaṃ. (7)

899M:403Katamo ca, bhikkhave, upāyāso? Yo kho, bhikkhave, aññata­rañ­ñata­rena byasanena samannāgatassa aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati, bhikkhave, upāyāso. (8)

909M:404Katamo ca, bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogak­khema­kāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati, bhikkhave, appiyehi sampayogo dukkho. (9)

919M:405Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati, bhikkhave, piyehi vippayogo dukkho. (10)

929M:406Katamañca, bhikkhave, yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Byādhi­dhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Maraṇa­dhammā­naṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Soka­pari­deva­duk­kha­do­manas­supāyā­sa­dhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na soka­pari­deva­duk­kha­do­manas­supāyā­sa­dhammā assāma, na ca vata no soka­pari­deva­duk­kha­do­manas­supāyāsā āgaccheyyun’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. (11)

939M:407Katame ca, bhikkhave, saṅkhittena pañcu­pādā­nak­khan­dhā dukkhā? Seyyathidaṃ— rūpupā­dā­nak­khan­dho, vedanupā­dā­nak­khan­dho, saññu­pādā­nak­khan­dho, saṅ­khā­ru­pādā­nak­khan­dho, viñ­ñāṇupā­dā­nak­khan­dho. Ime vuccanti, bhikkhave, saṅkhittena pañcu­pādā­nak­khan­dhā dukkhā. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

4.5.2. Samuda­ya­sacca­niddesa

949M:408Katamañca, bhikkhave, duk­kha­sa­muda­yaṃ ariyasaccaṃ? Yāyaṃ taṇhā ponobbhavikā nandī­rāga­saha­gatā tatra­tat­rā­bhinan­dinī. Seyyathidaṃ—kāmataṇhā bhavataṇhā vibhavataṇhā.

959M:409Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

969M:410Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke … pe … ghānaṃ loke … jivhā loke … kāyo loke … mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

979M:411Rūpā loke … saddā loke … gandhā loke … rasā loke … phoṭṭhabbā loke … dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

989M:412Cakkhuviññāṇaṃ loke … sotaviññāṇaṃ loke … ghānaviññāṇaṃ loke … jivhāviññāṇaṃ loke … kāyaviññāṇaṃ loke … manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

999M:413Cak­khu­samphasso loke … sotasamphasso loke … ghānasamphasso loke … jivhāsamphasso loke … kāyasamphasso loke … manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

1009M:414Cak­khu­samphas­sajā vedanā loke … sota­samphas­sajā vedanā loke … ghāna­samphas­sajā vedanā loke … jivhā­samphas­sajā vedanā loke … kāya­samphas­sajā vedanā loke … mano­samphas­sajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

1019M:415Rūpasaññā loke … saddasaññā loke … gandhasaññā loke … rasasaññā loke … ­phoṭṭhab­ba­saññā loke … dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

1029M:416Rūpasañcetanā loke … saddasañcetanā loke … gandha­sañ­cetanā loke … rasasañcetanā loke … ­phoṭṭhab­ba­sañ­cetanā loke … dhamma­sañ­cetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

1039M:417Rūpataṇhā loke … saddataṇhā loke … gandhataṇhā loke … rasataṇhā loke … ­phoṭṭhab­ba­taṇhā loke … dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

1049M:418Rūpavitakko loke … saddavitakko loke … gandhavitakko loke … rasavitakko loke … ­phoṭṭhab­ba­vitakko loke … dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

1059M:419Rūpavicāro loke … saddavicāro loke … gandhavicāro loke … rasavicāro loke … ­phoṭṭhab­ba­vicāro loke … dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Idaṃ vuccati, bhikkhave, duk­kha­sa­muda­yaṃ ariyasaccaṃ.

4.5.3. Nirodha­sacca­niddesa

1069M:420Katamañca, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ? Yo tassāyeva taṇhāya asesa­virāga­nirodho cāgo paṭinissaggo mutti anālayo.

1079M:421Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1089M:422Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke … pe … ghānaṃ loke … jivhā loke … kāyo loke … mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1099M:423Rūpā loke … saddā loke … gandhā loke … rasā loke … phoṭṭhabbā loke … dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1109M:424Cakkhuviññāṇaṃ loke … sotaviññāṇaṃ loke … ghānaviññāṇaṃ loke … jivhāviññāṇaṃ loke … kāyaviññāṇaṃ loke … manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1119M:425Cak­khu­samphasso loke … sotasamphasso loke … ghānasamphasso loke … jivhāsamphasso loke … kāyasamphasso loke … manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1129M:426Cak­khu­samphas­sajā vedanā loke … sota­samphas­sajā vedanā loke … ghāna­samphas­sajā vedanā loke … jivhā­samphas­sajā vedanā loke … kāya­samphas­sajā vedanā loke … mano­samphas­sajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1139M:427Rūpasaññā loke … saddasaññā loke … gandhasaññā loke … rasasaññā loke … ­phoṭṭhab­ba­saññā loke … dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1149M:428Rūpasañcetanā loke … saddasañcetanā loke … gandha­sañ­cetanā loke … rasasañcetanā loke … ­phoṭṭhab­ba­sañ­cetanā loke … dhamma­sañ­cetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1159M:429Rūpataṇhā loke … saddataṇhā loke … gandhataṇhā loke … rasataṇhā loke … ­phoṭṭhab­ba­taṇhā loke … dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1169M:430Rūpavitakko loke … saddavitakko loke … gandhavitakko loke … rasavitakko loke … ­phoṭṭhab­ba­vitakko loke … dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

1179M:431Rūpavicāro loke … saddavicāro loke … gandhavicāro loke … rasavicāro loke … ­phoṭṭhab­ba­vicāro loke … dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.

4.5.4. Magga­sacca­niddesa

1189M:432Katamañca, bhikkhave, duk­kha­nirodha­gāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṃ—sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

1199M:433Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, duk­kha­nirodha­gāminiyā paṭipadāya ñāṇaṃ. Ayaṃ vuccati, bhikkhave, sammādiṭṭhi. (1)

1209M:434Katamo ca, bhikkhave, sammāsaṅkappo? Nekkham­ma­saṅkappo abyāpā­da­saṅkappo avihiṃ­sā­saṅkappo. Ayaṃ vuccati, bhikkhave, sammāsaṅkappo. (2)

1219M:435Katamā ca, bhikkhave, sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṃ vuccati, bhikkhave, sammāvācā. (3)

1229M:436Katamo ca, bhikkhave, sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu­micchā­cārā veramaṇī. Ayaṃ vuccati, bhikkhave, sammākammanto. (4)

1239M:437Katamo ca, bhikkhave, sammāājīvo? Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappeti. Ayaṃ vuccati, bhikkhave, sammāājīvo. (5)

1249M:438Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, sammāvāyāmo. (6)

1259M:439Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhij­jhā­do­manas­saṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhij­jhā­do­manas­saṃ; citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhij­jhā­do­manas­saṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhij­jhā­do­manas­saṃ. Ayaṃ vuccati, bhikkhave, sammāsati. (7)

1269M:440Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitak­ka­vicārā­naṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanas­sa­do­manas­sā­naṃ atthaṅgamā aduk­kha­ma­su­khaṃ upekkhā­sati­pāri­suddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, sammāsamādhi. (8)

1279M:441Idaṃ vuccati, bhikkhave, duk­kha­nirodha­gāminī paṭipadā ariyasaccaṃ.

128459M:442Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati; samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

Saccapabbaṃ niṭṭhitaṃ.
Dhammā­nu­passanā niṭṭhitā.

129469M:444Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.

1301.639M:445Tiṭṭhantu, bhikkhave, satta vassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni … pe … pañca vassāni … cattāri vassāni … tīṇi vassāni … dve vassāni … ekaṃ vassaṃ … tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni … pe … pañca māsāni … cattāri māsāni … tīṇi māsāni … dve māsāni … ekaṃ māsaṃ … aḍḍhamāsaṃ … tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti.

131479M:446‘Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā soka­pari­devā­naṃ samatikkamāya duk­kha­do­manas­sā­naṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā’ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti.

1329M:447Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahā­sati­paṭṭhā­na­suttaṃ niṭṭhitaṃ dasamaṃ.

Mūla­pariyā­ya­vaggo niṭṭhito paṭhamo.

1339M:451Mūlasu­saṃ­vara­dhamma­dāyādā,
Bhera­vā­naṅga­ṇā­kaṅ­kheyya­vatthaṃ;
Sal­lekha­sammā­diṭṭhi­sati­paṭṭhaṃ,
Vaggavaro asamo susamatto.

 
 
 
 
다음검색
현재 게시글 추가 기능 열기
  • 북마크
  • 공유하기
  • 신고하기

댓글

댓글 리스트
맨위로

카페 검색

카페 검색어 입력폼