[상윳따니까야]56강. 짠디마 경 Candima-sutta(S2:9) 수리야 경 Suriya-sutta(S2:10)

작성자한국 명상원|작성시간21.11.12|조회수172 목록 댓글 0
2. 1. 9. Candimasuttaṃ.
90. Sāvatthiyaṃ-

Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

"Namo te buddhavīratthu vippamuttosi sabbadhi,
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavāti. "

Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi:

"Tathāgataṃ arahantaṃ candimā saraṇaṃ gato
Rāhu candaṃ pamuñcassu buddhā lokānukampakāti. "

1. Ṭhito kho tāyano - sīmu. Syā. [Pts 2.] Cariyakāsyā.

[BJT Page 096] [\x 96/]

Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami. Upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:

Kinnu santaramānova rāhu candaṃ pamuñcasi,
Saṃviggarūpo āgamma kinnu bhīto va tiṭṭhasīti.

Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthābhigītomhi no ce muñceyya candimanti.

2. 1. 10 Suriyasuttaṃ.
91. Sāvatthiyaṃ-
[PTS Page 051]. [\q 51/] ] Tena kho pana samayena suriyo1 devaputto rāhunā asurindena gahito hoti. Atha kho suriyo1 devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:-

"Namo te buddhavīratthu vippamuttosi sabbadhi,
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavāti. "

Atha kho bhagavā suriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi2 ajjhabhāsi:-
"Tathāgataṃ arahantaṃ suriyo1 saraṇaṃ gato,
Rāhu suriyaṃ1 pamuñcassu buddhā lokānukampakāti.

Yo andhakāre tamasī3 pabhaṅkaro verocano maṇḍalī uggatejo,
Mā rāhu gilī caraṃ antalikkhe4 pajaṃ mama rāhu pamuñca suriyanti, "

Atha kho rāhu asurindo suriyaṃ1 devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami. Upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:

" Kinnusantaramānova rāhu suriyaṃ pamuñcasi,
Saṃviggarūpo āgamma kinnu bhītova tiṭṭhasīti.

"Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthābhi gītomhi no ce muñceyya suriyanti. "

Suriyavaggo paṭhamo

Tatruddānaṃ

Dve kassapā ca māgho ca māgadho dāmali kāmado,
Pañcālacaṇḍo tāyano candimasuriyena te dasāti.

1. Sūriya-machasaṃ 2. Gāthāya - syā. 3. Tamasi-machasaṃ. 4. Caramantalikkhe-machasaṃ.
[BJT Page 098] [\x 98/]

짠디마 경 Candima-sutta(S2:9)

2.  그 무렵 신의 아들 짠디마는 아수라의 왕 라후에게 붙잡혔다.  그러자 신의 아들 짠디마는 세존을 계속해서 생각하면서 바로 이 게송을 읊었다.
   "부처님이시여, 당신께 귀의하옵니다.
   영웅이시여, 당신은 모든 것에서 해탈하셨습니다.
   저는 지금 구속되어 있사옵니다.
   그런 제게 의지처가 되어주소서."

3.  그때 세존께서는 신의 아들 짠디마에 관해 아수라 왕 라후에게 게송으로 말씀하셨다.
    "짠디마는 여래 . 아라한에게 귀의했다니
    라후여, 짠디마를 풀어주라.
    부처들은 세상을 연민하노라."

4.  그러자 아수라의 왕인 라후는 신의 아들 짠디마를 풀어준 뒤 황급히 아수라 왕 웨빠찟띠에게 다가갔다.  가서는 절박하고 털이 곤두선 채로 한 곁에 선 라후에게 아수라 왕 웨빠찟띠는 게송으로 물었다.
5. [웨빠찟띠]
    "라후라여, 왜 그대는 황급히 왔는가?
    어찌하여 짠디마를 풀어주었는가?
    그대 절박한 모습으로 내게 와서는
    어찌 두려워 서 있는가?"

6. [라후]
    "부처님이 제게 게송 읊으셨는데도
    만일 제가 짠디마를 풀어주지 않았다면
    저의 머리 일곱 조각 났을 것이며
    살았더라도 행복이라곤 얻지 못했을 것입니다."

수리야 경 Suriya-sutta(S2:10)

2.  그 무렵 신의 아들 수리야가 아수라 왕 라후에게 붙잡혔다. 그러자 신의 아들 수리야는 세존을 계속해서 생각하면서 바로 그 시간에 이 게송을 읊었다.
    "부처님이시여, 당신께 귀의하옵니다.
    영웅이시여, 당신은 모든 것에서 해탈하셨습니다.
    저는 지금 구속되어 있사옵니다.
    그런 제게 의지처가 되어주소서."

3.  그때 세존께서는 신의 아들 수리야에 관해 아수라 왕 라후에게 게송으로 말씀하셨다.
    "수리야는 여래 . 아라한에게 귀의했다니
    라후여, 수리야를 풀어주라.
    부처들은 세상을 연민하노라.

    칠흑 같은 어둠속에서 빛을 발하는 저 밝은 태양
    강렬한 불꽃 내는 원반 모양 하고 있네.
    라후여, 허공을 다니면서 그를 삼키지 말라.
    라후여, 나의 후예 수리야를 풀어주라."

4.  그러자 아수라의 왕인 라후는 신의 아들 수리야를 풀어준 뒤 황급히 아수라 왕 웨빠찟띠에게 다가갔다.  가서는 절박하고 털이 곤두선 채로 한 곁에 섰다. 한 곁에 선 라후에게 아수라 왕 웨빠찟띠는 게송으로 물었다.

5. [웨빠찟띠]
     "라후라여, 왜 그대는 황급히 왔는가?
    어찌하여 수리야를 풀어주었는가?
    그대 절박한 모습으로 내게 와서는
    어찌 두려워 서 있는가?"

6. [라후]
    "부처님이 제게 게송 읊으셨는데도
    만일 제가 수리야를 풀어주지 않았다면
    저의 머리 일곱 조각 났을 것이며
    살았더라도 행복이라곤 얻지 못했을 것입니다."

 

다음검색
현재 게시글 추가 기능 열기

댓글

댓글 리스트
맨위로

카페 검색

카페 검색어 입력폼